________________
॥ जैनमतेविरोधापादनम् ॥
तेनापि तत्त्वमननं कपिलानुसारि यस्मात्कृतं परमनेन महेश्वराऽपि ॥ कर्त्ता मतो भवति तस्य निराक्रिया तु पूर्वप्रदर्शित दिशेशनिराक्रियातः ॥ ८०९ ॥ नन्वस्तु लक्षणमिदं निरूपद्रवं व स्तादात्म्यमस्य च पुनन्नहि भेदमिश्रम् ॥ मात्रा सहोपगतमस्ति कथञ्चदुक्तिव्याजात्प्रकाशिततनु प्रमया प्रसिद्धम् ॥ ८१० ॥ अग्निर्जलेन रविणा सह चन्द्रबिम्वं नक्तं दिवा हिमगिरिमलयाचलेन ॥ काकः पिकेन विरहः प्रतियोगिना चेद्वर्त्तेत ते ननु तदेदमपि प्रसिद्धयेत् ॥ ८११ ॥ ॥ जैनोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति
व्रातं कथञ्चिदिति मन्त्रवरेण कामम् ॥ हन्तुं प्रभुः किमिह युक्तिगवेषणेन गर्वस्त्वयन्तव विरोधभयेन भग्नः ॥ ८१२ ॥ नो विरोधहरिभीतिरलं कथञ्चिद् वादं कलङ्कमिव चेतसि वाक्प्रपञ्चः ॥ त्वं स्वीकरोषि बुध केवलमात्ममात्रं दुर्मत्तदन्तिवरमाय निर्विकारम् ||८९३ || विज्ञानतां जडगतामुपगम्य योगा
चारेण सख्यमपि किन्न कृतं त्वयाऽभूत् ॥
(१४९)