________________
(१४८)
न्यायसिन्धौ.
नाशोद्भवावपि तदात्मतयाऽक्षबोधे
स्यातां न चैव विषयाविति तर्कपन्थाः ॥८०३॥ किश्च प्रधानमपि नैक्यविभुत्वयोगि
तत्त्वे भवेद् विविधरूपसमन्वयेन ॥ पादप्रसारणमबाध्यकथश्चिदुक्त्या स्याने तदा यदि जिनागमतत्वनिष्ठा ॥८०४॥ उत्पद्यते ननु यदेव कटादिभावो
हेम्नि स्थिते भवति कुण्डलभावनाशः ।। किन्नो तदेव विबुधैकपदार्थचिन्ता
यामप्यभेद इह तत्प्रकृतेन युक्तः ॥८०५॥ पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि
युक्त्या न सिद्धिमुपगच्छति बाध्यमानः ॥ हेतुर्मतस्तव यतो न च कार्यकाले
स्वस्वस्वभावसहितोऽचलितस्वभावः ॥८०६॥ किञ्च घ्यं जनिमतां प्रथमं तव स्या
द्धतोस्तदेव नियमेन यतोऽस्ति वृत्तिः ॥ नाशक्षणे स्वसमये च न हेतुसत्तास्वस्वस्वरूपनियताऽस्ति विभिन्निभावात् ८०७ इत्यादिदोषघटना कपिलानुगानां
नो केवलं भवति किन्तु समानतन्त्रे ॥ पातञ्जलेऽपि च तथैव सुबुद्रिभाजां
सष्टीभविष्यति किमत्र प्रयत्नतो नः ॥८०८॥