________________
॥ जैनमतेविरोधापादनम् ॥
नो वास्ति ते विनिगमो ननु येन किश्चित् कार्यात्मकत्वमुभयोरुपपद्यतेऽन्स्ये ॥ उत्पत्तिनाशघटना क्वचिदेव किश्च कार्ये भवेत्तदुभयोश्च तदात्मतातः ॥७९०।। स्यात्कारणात्मकतयोपगमोऽनयोस्ते
तरिक प्रधानमुत वा निजहेतवस्स्युः ॥ प्रत्येकशो यदि मतः प्रथमोऽत्र पक्षो
नो सर्वदादयविनाशप्रसञ्जनं किम् १७९९॥ किञ्च प्रधानमनुमाविषयस्तकं
तत्तद्वयं यदि तदा न तयोर्विशेषः ॥ उत्पद्यते घट इति प्रथते यदा पीः
कुम्भो विनश्यति मतिश्च तदा न किंस्यात्८०० किंवा यदैव तव कश्चिदपीह भाव
उत्पद्यते विलयमेत्यथ वा तदेव ॥ किं कार्यमात्रमपि नो जनिमहिनाशि
वेत्यत्र को नियमकृष्द साख्यविज्ञ ॥८०१॥ किश्च त्वयो त्रिगुणसाम्यमकार्ययोगमिष्टं प्रधानमनयोस्तु तदात्मतायाम् ॥ न स्यात्तयोः सकलकार्यलयं विहाय,
प्रत्यक्षसिद्धिघटना ननु लौकिकानाम ||८०२॥ यत्प्रधानमनुमानमतिं विना नो लोकस्य सिद्धिपदवीमुपयाति तहत् ।।