________________
न्यायसिन्धी
तस्माद्वयं तदपि तत्त्वतयैव वाध्यं नातवतो भवति तत्त्वनिरूपणं यत् ॥ ७९२॥
(१४६)
उक्तेषु तत्त्वनिवहेषु निवेशनं न यस्मात्तयोर्भवति तद्व्यतिरिक्ततैव ॥ जिज्ञासितस्य च निरूपणमिष्टमिष्टस्तत्तद्वयोर्यदि तदा चतुरस्रमत्र ॥ ७९३ ॥ कार्यात्मकं द्वयमिदं यदि तत्समग्रकार्य्यस्वरूपमुत वाऽभिमतन्तु किञ्चित् ॥ ये भवेत्किमु पृथग प्रतिकार्यमेव
किं वैकमेव निखिलात्मकमाद्यपक्षे ॥७९४॥ किं सर्वथैक्यमनयोर्ननु कार्यतस्ते किं वा कथञ्चिदिति कल्प इहादिमश्चेत् ॥ सत्कार्यवादपरिनिष्ठिततत्त्वबुद्धेरुत्पत्तिनाशघटना तव सर्वदा तत् ॥ ७९५ ॥
अन्त्ये न किजिनमतन्तव सम्मतं यत् स्याद्वाद एव शरणं तव तत्त्वसिद्धौ ॥ किञ्चान्यभावमवलम्ब्य तथा पृथक्त्वं
प्राप्तं द्वयं भवति तेन पृथक्च तत्त्वम् ||७९६॥ एकस्समप्र जनिमन्नियतस्तदात्मो
त्पादो विनाश इति तेऽभिमतो द्वितीये ॥ तत्किं प्रधानमिव तत्त्वतया न मान्यौ
तावप्यभेद इह भेदसमन्वितो यत् ॥७९७ ॥