________________
न्यायसिन्धोः
बौद्धोक्ताव्याप्तेलक्षणफलोप्रदर्शनेन बाधतया दोषे पर्यवसानमावेद्यापाकरणम्
४७-४८.४१ तत्रैव प्रमाणत्वेन स्वपरव्यवसायित्वानुमाने पक्षकदेशे
निर्विकल्पके प्रत्यक्षादिना बाधस्योद्धारः तत्र स्वसंवेदने निर्विकल्पकसाधकत्वस्यापाकरणम् ५१.५३ अनुमानस्य निर्विकल्पकसाधकत्वापाकरणं तदुक्तव्या
प्त्याद्यसिद्धशुपपादनेन ५५-६९ (धकत्वम् ६० प्रत्यक्षानुमानव्यतिरिक्तप्रमाणस्यानभ्युपगमादेव न तत्सा. बौद्धाभ्युपगतपारमार्थिकप्रामाण्यलक्षणखण्डनम् सविकल्पद्वाराऽर्थोपदर्शकतया निर्विकल्पस्य प्रामाण्यमिति बौद्धसम्मतस्योन्मूलनम्
६२-६६ वस्तुमः कस्यापि प्रत्यक्षबुद्धौ विशेषणतयाभानासम्भवेन
न सविकल्पकप्रत्यक्षतासम्भव इति न तथा तस्य प्रामाण्यमिति बौद्धपूर्वपक्षः तत्र प्रत्यक्षेऽर्थे शब्दस्य विशेषणतया भानापाकरणम् ६८-६९ अर्थे जातेविशेषणतया भानखण्डनम्
७० अवयविनो द्रव्यस्य चातिरिक्तस्थानभ्युपगमेन ताभ्यां
वैशिष्टयभानस्य व्युदसनम् ७१-७२ (७३-७४ संयोगविभागाभ्यां कर्मणा च वैशिष्टयमानस्यापाकरणम् पूर्णत्वादीनामुपाधीनां विशेषणत्वापाकरणम् दण्डादेविशेषणतया भानस्य विध्वंसनम् ७६-७८(निरासः७९. वस्तुमात्रस्य स्वात्मप्रतिष्ठितत्वेन भूतलाश्रितघटादिबुद्धे सन्निकर्षासम्भवेन देशादितो विशिष्टवुद्धयसम्भवः
असन्निकृष्टे तदभ्युपगमे दोषप्रदर्शनश्च ८०.८२ विशिष्टबुद्ध:कल्पनामात्रत्वोङ्कनेन बौद्धपूर्वपक्षनिगमनम् ८३ बौद्धमतखण्डनारम्भः प्रत्यक्षेऽर्थे शब्दवैशिष्टयभाने बौद्धोक्तदूषणस्योन्मूलनम् ८५ प्रत्यक्ष जातिविषयकत्वव्यवस्थापनम् अनुगतबुद्धेरपोहावगाहित्वस्य बौद्धसम्मतस्य खण्डनम्८७-९० नायातीत्यादिना बौद्धोक्तस्य दोषनिकरस्य नैयायिक
सम्मतायां जातावेव सम्भवो न तु जैनसम्मतायामित्यस्य व्यवस्थापनम् जात्यादिविशिष्टबुद्धौ कथञ्चित्तादात्म्यस्येव संसातया ।
भानं न तु समवायादेरित्यस्यव्यवस्थापनम् ९६-९८ तत्र संयोगस्य नैयायिकसम्मतस्यापाकरणम् ९९-१०५