SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका Annarvivahanmuvvvvvvvvv ॥श्रीन्यायसिन्धुविषयानुक्रमणिका ॥ १. -- - विपयः श्लोकः मङ्गलाचरणम् आधन्ततीर्थङ्करगुरूणां स्मरणलक्षणम् १-३ ग्रन्थतत्कत्तुनामोहङ्कनमभिधेयसूचनश्च लक्षणमानाभ्यां ज्ञानस्य प्रथमतोनिरूपणे बीजमुपदर्शितम् ५ ज्ञानस्य स्वरूपतटस्थलक्षणद्वयोपदर्शनम् तटस्थस्वरूपलक्षणविशेषोपदर्शनम् ८ ( मावेदितम् ९ ज्ञानस्वरूपे विषयघटितत्व' परमतेनोपदय स्वप्रकाशकत्व सूर्यदृष्टान्तेन ज्ञाने स्वपरप्रकाशकत्वनिष्टङ्कनम् परप्रकाशेऽनवस्थापादनं गौरवप्रदर्शनञ्च ११-१२ जनकस्यैव विषयत्वमित्यस्यापाकरणम् १३-१४-१५ इन्द्रियंसन्निकृष्टार्थस्यैव विषयत्वमित्यस्यापाकरणम् १६-१७ लौकिकविषयत्वस्येन्द्रिययोग्यतावच्छेदकत्वखण्डनम् १८-१९ । इन्द्रियार्थसन्निकर्षस्य प्रत्यक्षजनकत्वमपाकृत्य योग्य त्वस्य तत्वमुपपादितम् २०-२४ (परिहारः २५-२७ जैनस्वप्रकाशवादे प्रभाकरमताद्विशेषोपदर्शनेन तद्दोषपरप्रकाशे ज्ञानज्ञानस्यासम्भवोपपादनम् २८ २९-३०-३१ स्वप्रकाशेऽर्थे प्रवृत्युपपादन परकीपदोषोन्मूलनञ्च ३२-३३ वेदान्तिमताज्जैनमते स्वप्रकाशे विशेषोपदर्शनम् ३३-३४ साङख्यमताद्विशेषोपवर्णनम् ३५-३५ बौद्धमताद्विशेषप्रदर्शनम् परप्रकाशवादिभ्यो वैशेषिकादिभ्यो वैलक्षण्योपदशनम् ३८ स्वसंवेदनात्मक स्वमेव स्वस्मिन्प्रमाणमिति निगमितम् ३९ प्रमाणस्य लक्षणम् ४० स्वमतव्यवस्थापने परमतखण्डमस्यावश्यकत्वमुपदर्शितम्४१ निर्विकल्पकस्यैव प्रामाण्यं नतु सविकल्पकस्येत्यभ्युपग च्छतो बौद्धस्य प्रक्रियायां सविकल्पकद्वारा निर्विकल्प। स्य प्रामाण्योपदर्शनम् तन्मतेऽनुमानस्य प्रामाण्यप्रदर्शनम् पारमार्थिकसा व्यवहारिकप्रामाण्ययोलक्षणं तम्मतेन ४४-४५ जैमोक्तप्रमोणलक्षणस्य निर्विकल्पके ऽव्याप्त्युपदर्शनम ४६ ४३
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy