SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका (३.) विषया: श्लोक. १०६-१०९ तत्र समत्रायस्य खण्डनम् कथञ्चित्तादात्म्येन जातिविशिष्टबुद्धिनिगमनेन जात्यान विशिष्टबुद्धिरिति वदतो बौद्धस्य शिक्षणम् प्रत्यक्षेऽवयविनो वैशिष्टयभानस्योपपादनम्-बौद्धदूषण जालो नैयायिकसम्मतमेवावयविनमा क्रामतीत्यस्योपदर्शनम् ११० १११ ११२ ( ११३-१४ स्वमते चलनाचलनाद्यनन्तधर्मकत्वेनावयविनो निष्टङ्कन म् परमाणुपुञ्जेनैव घटाद्यवयविबुद्धिरिति बौद्धमतस्थ खण्डनम् ११५ गुणव्यतिरिक्तन्द्रव्यन्नास्तीत्यस्यबौद्धमतस्य खण्डनम् ११६-१७ बौद्धौक्तदोष निकरस्यातिरिक्तसंयोगे सञ्चारणेन स्वस म्मत पर्यायात्मक संयोगेन विशिष्टबुद्धेरुपपादनम् ११८-२२ विभागेन कर्मणा च वैशिष्टयस्य प्रत्यक्षे रुक्मतेन मानमुपपादितम् १२३-१२४ क्षणिकाक्षणिकत्वपक्षेजैन सिद्धान्ते क्रियासम्स वोपदर्शनम् १२५ एकान्तक्षणिकत्वस्यैकान्तस्थैर्यस्य त्रासम्भवोपदर्शनम् १२६ यत्तत्तत्क्षणिकमिति बौद्धमतमुपायन्यायमशेत : प्रवि वन्धा निराकृतम् १२७-१३४ तार्किकस्य प्रतिबन्दिवलाद्वौद्धमतखण्डनं न युक्तं कितु बौद्धोक्तदोषकदम्बकस्य स्वरूप सहकारिशक्त्यादिकरबितेऽर्थेऽवकाश एव नास्तीत्युपदर्शितम् १३५-१३६ जैनराद्धान्ते संयोगादिवैशिष्ट्या वगाहिप्रत्यक्ष निगमनम् १३७ केवलवर्त्तमानस्य प्रत्यक्षे भानमिति बौद्धमतस्योन्मूलनम् .१३८-१४० पूर्वापरयोः प्रत्यक्षे न भानमित्यस्य खण्डनेन तद्विशिष्टबुद्धे निर्गमनं सान्निध्यस्य न प्रत्यक्षे नियामकत्वं किन्तु प्रतिनियतयोग्यत्वस्यैवेति दर्शितञ्च १४१-१४४ पूर्वापरयोः प्रत्यक्षेऽभाने सुगतस्य सर्वज्ञत्वानुपपत्तिरुपदर्शितदण्डादिविशिष्टतया शबलात्मकवस्तुतः प्रत्यक्षस्य प्रतिनियतवचसोल्लेखे बीजमुपदर्शितम् १४७-१५० बौद्धाभिमतस्य स्वात्मप्रतिष्ठितत्वस्य जैनमता यणेन युक्तत्वमुपपादितम् वस्तूनामन्यतमाश्रितत्वे बौद्धोक्तदूषणस्योद्धारः लन शब्दाश्रयतया निरंशमाकाशमभ्युपगछतो. १५१ १५२ १५३.५४ १५९-१५६
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy