SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ (२३०) भ्याथसिन्यो evvvwne आभासता सति च सङ्कलनात्मकत्वे केशादिगोचरतयाऽमितित्वभावात् ॥२५॥ यस्लाध्यसाधनतया मतयोविनापि व्याप्ति प्रकाशयति तां विषयापहारात् ॥ तर्को भ्रमात्मकतया स मतो मत. राभासरूप इह जनमतप्रतिद्धः ॥२५५॥ बाधादिदोषकलुषार्थतयाऽनुमाना. भासो मतो बहुविधो जिनतत्वविद्भिः॥ दोषत्रयं भवति धम्म्यनुसारि पक्षा भासस्तदित्यनुमतन्ननु तत्र जैनः ॥ २५६ ॥ धम्यप्रसिद्रिरिह नैव मतस्तु दोषो यस्माद् विकल्पवलतोऽपि च धम्मिसिद्धिः ॥ सर्वज्ञधर्मिणि ततोऽभिमतोऽस्तितादेबर्बाधायभावगमकादनुमाऽहतानाम् ॥ २५७ ॥ साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षाभासस्ततो हनुमतेः प्रतिबन्ध इष्टः ॥ अर्थान्तरत्वमपि दोष इहास्ति पक्षा भासस्ततो नहि यतोऽभिमतार्थसिद्धिः ॥२५८॥ बाधः परैरपि मतो ननु लिङ्गदोषः किन्वत्र सोऽभिलषितः खलु धर्मिदोषः प्रत्यक्षतोऽनुमितितोऽथ च शब्दतस्स्यान्मानान्तरादपि चसोऽभिमतो जिनानाम २५९
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy