________________
' प्रशस्तिः
।
(२४५)
mr-nown
श्लाघ्यः किन्तु भवेत्स यावति गतो
ऽस्यांशेऽखलँस्तावति प्रायस्तागहं भवेयमपि चे
तत्कुण्ठिता हे शठाः ॥३३०॥ ये शब्दार्थगताः प्रमादवशतो
दोषाः प्रमाबाधका ग्रन्थेऽस्मिन्नयतोऽपि बाधविधुरा
. जाता विबोधस्य मे॥ तान्विज्ञाः क्षपयध्वमहदनुगा
दोषप्रणाशोद्धरा याचे साञ्जलिरेतदेव भवतो
ऽहं नेमिरिष्टम्मुहुः ॥३३१॥ यस्मिन् साक्षात्करवदरव
सर्वद्रष्टा जिनेन्द्रः प्राप्तैश्वया विभुरपि निजं
स्वत्वमाधत्त वीरः॥ यत्रोत्कर्ष कमपि गतवान्
श्रीसुधर्माऽऽयवर्यो यञ्च प्रापुश्चरणनिरताः सूरयो
न्येऽप्यनल्पाः ॥३३२॥