________________
(२४४)
न्यायसिन्धौ.
॥ अथ प्रशस्तिः ॥ ये दोषेकविलोकिनोऽपरगुणा
- संस्पृष्टवामाशयाः, तेषां यद्यपि नैव मोदकणिका
___ऽप्यस्मत्कृतेस्स्यादतः॥ ऐदम्पर्यविदस्तु ये सुमनसो
धन्या गुणग्राहिणः, तेषां किं न तथापि तत्त्वमनने
स्योदस्य मुल्लीनता ॥ १३२८॥ सिद्धान्ताप्रतिपन्थियुक्तिकलिता
नव्यप्रचारोन्मुखा, प्राचीनोक्तिकृतादरा नयघटा
___ सङ्घजातप्रथा ॥ सङ्कीर्णार्थविवेचनैकरसिका
सद्वृत्तिपक्षोद्धरा सिन्धोरस्य ततोक्तिभङ्गलहरो
मोदं विधत्तात्सताम ॥३२९॥ दुर्बोधागमसूत्रमात्रघटिते
मार्गे दुरूहावधौ गच्छन्नान्यमनाः स्खलन्नपि
जनो नो हास्यपात्रं विदाम् ॥