SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ॥ नयनिरूपणम् ॥ एवञ्च नो व्यवहृतेर्विलयप्रसङ्ग भीतिस्समस्ति वितथार्थवती यतस्तर किं वोपचारबलतो व्यवहारभावोऽस्मिन् युज्यते न तु स मुख्यतयेति तस्वम३२५ निःक्षेपा ये प्रतीता जिनवरतनयै ापकत्वेन विले, चत्वारो द्रव्यभावों मितिनयनिपुणे नाम च स्थापना च ॥ ते सर्वे संग्रहस्याभ्युपगविषया नैगमस्यापि तद्वत् , नासमाह्यास्तथाऽमी व्यवहृतिजुसू. त्रोपगन्तोश्च मार्गे ॥३२६॥ शब्दाद्या भावमात्रे अय इह तु नयाः सम्प्रतीता नयज्ञैः, द्रव्यं नैवर्जुसूत्रो मनुत इति विदु स्सिद्भसेनानुगास्तु ॥ नेच्छन्ति स्थापनान्तु व्यवहृतिनिपुणा यामनन्तौति केचित्, अन्ये नो संग्रहस्याभ्युपगमविषयो नामभिन्नेयमाहुः ॥३२७॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy