SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ (२४२) न्यायसिन्धो. www.rranAmAAMANANAanand पर्यायता भवति तेन नये न चास्मिन् शब्देषु हस्तिगजकुम्भिमताजेषु ॥ सर्वत्र नीतिरियमेव मतो नयो झैरेतन्नयप्रकृतिकः खलु शाब्दिकानाम्।।१३२०॥ द्रव्यार्थिको भवति यद्यपि शाब्दिकानां नित्याक्षरादिमननात्तु नयस्तथापि ॥ शब्दे स्ववाचकतयोपगते निजांशे, पर्यायताविगमतस्स कथञ्चिदस्मात् ||१३२१॥ व्युत्पत्तिहेतुरिह योऽभिमतस्स एव शब्दप्रवृत्तिजनको न तु तद्विभिन्नः ॥ व्युत्पन्नधर्मघटना तु यदा कदापि शक्ये स्थिता भवति शब्दप्रवृत्तिहेतुः ॥३२२॥ व्युत्पत्तिगोचरघटासमकाल एव शब्दप्रवृत्तिरिह वस्तुनि नान्यकाले ॥ एवं प्ररूपयति योऽभिमतस्स एवं. भूतो नयो बुधवरैरपरोऽन्तिमश्च ॥३२३ ॥ अस्मिन्नये गमनकम्मणि वत्तमाने गोशब्दवृत्तिरूपपद्यत एव गोषु ॥ तिष्ठत्सु नैव न च दोहनकर्मकाले तच्छब्दवृत्तिरमला गतिशन्यतातः ॥३२४॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy