________________
(२४६)
न्यायसिन्धी
पारम्पर्यार्थमुपगतवान् ख्यात
सूरिहरो ऽनघगुरुतपोगच्छ
सुरेस्तस्यानु चरणरतस्सेनसूरिः प्रकामं
यत्रोद्योतोऽभवदमितधीस्सद्
गुणत्रातधाम ॥ ३३३॥
कीर्त्तिप्रतापः
पद्मांशुमाली ॥
यत्र प्राप्तस्तदनु विजया
लिङ्गितो देवसूरिः
सिद्धान्ताम्भोनिधिरधिगता
शेषनीतिप्रपञ्चः ॥
सुरिः सिंहोऽप्यनु तत इह ख्यातकीर्त्तिर्बुधायो
यम्प्राप्याभूजिनवरमतो -
ल्लासविस्तार कर्त्ता ॥ ३३४॥
पट्टे तस्मिन् समजिनसुत
सम्यक् सुत्रोक्तविधिचरणा
www.
ख्यातसाम्राज्ययोगे
वायकलभ्ये ||