________________
|| प्रशस्तिः ॥
गीतार्थग्रयप्रविततयशो
(२४७)
वृद्धिचन्द्राधिसेवो
देकप्राप्तामल शिवपथो ल्लासिदीक्षा श्रुतस्य ॥ ३३५ ॥
गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगो न्नीतेः शास्त्राकलनमहितस्तुत्यहेमादिसुरेः || त्यक्तानार्यप्रथितविविधापातरम्यवजस्य जैनश्रद्धाऽसमफलरसास्वादिनो नेमिसूरेः ३३६
लक्ष्मी चन्द्राश्रयणसुभगेवामितानन्ददात्री दीपाली यत्प्रथमदिवसे सत्समारम्भवत्याम् ऋत्वङ्कोडुपतिमितसंवत्सरे मासि चोर्जे सिन्धुस्तस्यां मधुपुरपुरे जन्मतिथ्यां प्रपूर्णः ३३७
सन्त्येवेह प्रसिद्धास्सुविहितविषया
माननीतिप्रबन्धा
येषां नो न्यायसिन्धुः कलयति
तुलनामेष नव्यप्रचारः।।
किन्न प्राप्तार्थसिद्धिस्तदपि मितरुचा
वर्थशब्दान्वयाभ्यां -
मासूर्येन्दुप्रचारं स्थितिमनुभवतु
प्राज्ञपाठयस्तथाऽस्तु ॥ ३३८ ॥