SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (६२) न्यायसिन्धौ. उत्पत्तिबोधनफलत्रितये प्रमात्वं मीमांसकस्य कपिलस्य मतं स्वतस्तु ॥६२९॥ वेदान्तिनोऽपरत एव प्रमात्वमिष्ट मान्वीक्षिकीमतविदः परतो द्वयन्तु बौद्धस्तथैव परतः कथितं वयं तत् त्वर्थाशमात्रमवलम्ब्य न च स्वरूपम् ॥३३०॥ एकान्तवादमवलम्ब्य प्रवृत्तिभाज एते न युक्तिपदवीं जिनदेवतानाम् ॥ आश्रित्य याति किमु सिद्धिपदं विदोषा एकान्ततैव परमेष्वपि युक्तिबाध्या ॥३३१॥ सामान्यवोधजनकव्यतिरिक्तहेतु जन्या प्रमा भवति बोधविशेषतातः ।। भ्रान्तियथा तव मता व्यतिरिक्तदोष जन्या तथा गुणभवा प्रमितिन किन्नः ॥३३२॥ प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र वाभ्यस्ततोऽनुमितितोऽपि न चास्य सिद्धिः॥ दोषोऽपि तर्हि तत एव न च प्रसिद्धये भ्रान्तिः प्रमेव जनने स्वत एव किन्नो॥३३३॥ झाने प्रमात्वमथ शक्तिरदृष्टवस्तुप्रोबोधिका भवति सा स्वत एव बोधे ॥ शानेऽप्रमास्वमपि शक्तिरसत्प्रथाऽर्था किन्न स्वतस्तव तथैव मताऽत्र विद्वन् ॥३३४॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy