________________
(७६)
न्यायसिन्धौ.
annanoranoon
rrrrrrrrrrrrrrrrrrrr
किश्चानुमामतिमतो यदि सर्ववित्त्व
मस्मादृशामपि कथन्नहि सर्ववित्वम् ॥४०६॥ वाच्यत्वतस्सकलमेव भवेत् प्रमेयमित्यादिकानुमितिरस्ति न किन्तथापि ॥ नास्मादृशां यदि भवेदिह सर्ववित्त्वं किं श्रद्धयोऽपि तव केवलया भवेत्तत् ॥४०७॥ सहिश्यबुद्धिजनितोपमितेबलान्नो
सर्वज्ञता भवितुमर्हति पुंसि यस्मात् ॥ सादृश्यगोचरतयैव मता बुधानामेषा न चान्यविषया प्रमिताऽस्ति लोके॥४०८॥ प्रत्येकशस्तकलवस्तुमतौ समर्थ
शब्दोऽथ कोऽपि नहि विद्यत एव लोके ॥ अस्त्यागमः परमसौ बहुविस्तृतत्वान्नाशेषतोऽध्ययनगोचरसच्चरिष्णुः ॥४०९॥ सर्व विना किमपि नानुपपन्नमर्था
पत्त्यापि सर्वविषयावगतिन्न युक्ता ॥ नाभावमानविषयः खलु वस्तुराशि
स्तस्यासदर्थकतयैव यतः प्रसिद्धिः ॥४१०॥ नाभ्यासतोऽपि सकलावगमोद्भवः स्या
च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् ॥ किन्ताप्यमानमपि नीरमनेकशो वै वह्नित्वमेति निजतत्त्वपरिक्षयेण ||४११॥