SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (७६) न्यायसिन्धौ. annanoranoon rrrrrrrrrrrrrrrrrrrr किश्चानुमामतिमतो यदि सर्ववित्त्व मस्मादृशामपि कथन्नहि सर्ववित्वम् ॥४०६॥ वाच्यत्वतस्सकलमेव भवेत् प्रमेयमित्यादिकानुमितिरस्ति न किन्तथापि ॥ नास्मादृशां यदि भवेदिह सर्ववित्त्वं किं श्रद्धयोऽपि तव केवलया भवेत्तत् ॥४०७॥ सहिश्यबुद्धिजनितोपमितेबलान्नो सर्वज्ञता भवितुमर्हति पुंसि यस्मात् ॥ सादृश्यगोचरतयैव मता बुधानामेषा न चान्यविषया प्रमिताऽस्ति लोके॥४०८॥ प्रत्येकशस्तकलवस्तुमतौ समर्थ शब्दोऽथ कोऽपि नहि विद्यत एव लोके ॥ अस्त्यागमः परमसौ बहुविस्तृतत्वान्नाशेषतोऽध्ययनगोचरसच्चरिष्णुः ॥४०९॥ सर्व विना किमपि नानुपपन्नमर्था पत्त्यापि सर्वविषयावगतिन्न युक्ता ॥ नाभावमानविषयः खलु वस्तुराशि स्तस्यासदर्थकतयैव यतः प्रसिद्धिः ॥४१०॥ नाभ्यासतोऽपि सकलावगमोद्भवः स्या च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् ॥ किन्ताप्यमानमपि नीरमनेकशो वै वह्नित्वमेति निजतत्त्वपरिक्षयेण ||४११॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy