________________
॥ सर्वज्ञविचारः॥
(७७)
- नोल्लङ्घनश्च शतशः क्रियमाणमेव
मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र ॥ व्यापारराशिसहकारिसमन्वयेऽपि
नेत्रेण सौरभमतेजननं न दृष्टम् ॥४१२॥ भ्रान्तिन्तथा परगतामवबोद्धुमीशो
भ्रान्तो भवेदपरथा नहि सर्ववित्स्यात् ॥ ज्ञानं यतः स्वविषयेण विना कृतं न बोधेऽवभासत इति प्रथितोऽत्र पन्थाः ॥४१३॥ प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां
प्राप्नोति सर्वविदि नैव पराभ्युपेता ॥ किश्चानुमापि परकल्पितपुंसि सर्व
ज्ञत्वापवादकतयाऽप्रतिघास्ति किन्नो ॥४१४॥ पुंस्त्वादसावहमिवाल्पषिदभ्युपेयो
नो सर्वविन्न च तथागमसम्प्रणेता ॥. वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो
रागादिमानहमिवायमपि प्रमाता ॥४१५॥ पूर्वापरौ न समयौ निखिलज्ञयुक्तौ
कालत्वतोऽभिनवकाल इव प्रसिद्धः ॥ देशान्तरे प्रकृतदेश इवास्ति नैव
सर्वज्ञ इत्यनुमितीरवधारयान्तः ॥४१६॥ वक्तृस्वतो भवति तेन समानधर्मा किन्नास्मदादिरित एव भवेच्च सोऽपि ॥