SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (७८) न्यायसिन्धौ. अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात् तस्मात् कथं भवति नोपमितेस्तु बाधा।।४१७॥ शब्दस्स्वलौकिक इहास्ति विधिप्रधानो नो सिद्धिगोचरचरो न ततोऽस्य बाधः॥ किन्त्वस्मदादिरचिता बहवः प्रतीतास्तद्बाधका न भवतां श्रुतिगाचराः किम॥११८॥ स्यास्सर्वविद्यदि तदा तव सम्मतोऽत्र पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् ॥ तस्मान्न चास्ति स इदं किमु बाधकन्नो भावप्रमाणमपि तविषयानुमायाः ॥४१९॥ किश्चास्य कीटमशकादिमतिः किमर्था प्रेक्षावताऽपि भवताऽभिमताऽत्र पुंसः॥ सौख्यास्पदाभिमतसर्वमति प्रकल्प्य नानुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ॥४२०॥ दुःखानुभूतिवशतः खलु दुःखभोगी दुःखीति लोकसरणौ जनताप्रसिद्धः ॥ दुःखं परस्य विशदप्रमया विजानन् दुःखी भवेत् सकलविन्नहि किन्तवाप्तः ॥४२१॥ इत्थं वदन् स्वगृह एव जनैरुपास्यो मीमांसको भवतु नो बुधमण्डपेऽपि ।। वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चि. युक्तिन का चिदपि तेन सती प्रयुक्ता ॥४२२॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy