SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥ सर्वज्ञविचारः ॥ ( ७९ ) प्रत्यक्षबुद्धिरिह नैव ममापि मान्या तत्खण्डनं क्षतिकरन्न च सर्ववित्वे ॥ नैवाऽनुमा तदुदयाऽपि च तत्र मानं केनोपमानमिह मानतया प्रयुक्तम् ||४२३॥ सामान्यतो भवति दृष्टमिहानुमानन्तत्साधनाय निरुपद्रवयुक्तिसिद्धम् ॥ ज्ञानप्रकर्षजनितो वचनप्रकर्षः किन्नास्मदादिनियतो नियमो न येन ॥ ४२४॥ स्पष्टेकबोधविषया ननु सर्वभावाः कस्यापि सातिशयबोधवतोऽत्र पुंसः ॥ पञ्चाङ्गुलीवदभिधेयप्रमेयतादे व्यप्तर्न चात्र विरहो न च दोषलेशः ॥ ४२५॥ सामान्यतो भवति यो मतिगोचरस्सोSसाधारणेन मतिगोचर इत्यतोऽपि ॥ सत्त्वादिना मतिगता ननु सर्वभावाः कस्यापि बोधविषया नियतस्वरूपैः ॥४२६॥ व्याप्तिग्रहोऽपि सुलभो मनसोहतो वा किं वान्यतोऽस्तु भवतामपि मान्य एषः ॥ धूमानुमानमपि तेन विना कथं स्याद् यत्रोभयोरिति गतिर्भवतैव दत्ता ॥ ४२७ ॥ सिद्धार्थकस्य वचनस्य च पूर्वनीत्या । प्रामाण्यमत्र भवतामपि सम्प्रसिद्धम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy