________________
न्यायसिन्धोः
श्लोकः
५०५
विषयः ईश्वरानुमानस्य कार्य सकर्तृकमित्यस्योपदर्शनम् ४९९ ईश्वरस्य नित्यत्व विभुत्वे तज्ज्ञानस्य नित्यत्वसर्व विष
यत्वे चोपदर्शिते ५०० (श्चेति दर्शितम् ५.१ तदुक्तागमस्य तत्त्र प्रामाण्य तत्प्रतिक्षेपकानुमानाप्रवृत्तिईश्वरकर्तृत्वखण्डनम् ५०२
(नम् ५०३ तत्राचेतनं चेतनसव्यपेक्षमेव कार्यजनकमित्यस्य खण्डकार्यसामान्यस्य कारणसामान्येनैव व्याप्तिन्न तु करेंति दर्शितम्
५०४ कर्तुः कोर्यविशेषेण व्याप्तिर्दर्शिता ईन्द्रमूनों नरकर्तकत्वापादनप्रतिवन्द्या कार्यमा सकतृकत्वनियमस्योन्मूलनम्।
५०६ शरीररहितस्य कत्तरूपगमो निराकृतः
५०७ कार्यत्वस्य कारणजन्यत्वादि साधकत्वमेव नेश्वरजन्यत्वसाधकत्वमित्यत्र युक्तिरुद्घाटिता
५०८ कार्यत्वहेतावसिद्ध्याधुपदर्शनम्
५०९ कार्यत्वसाधकस्य सावयवत्वस्य खण्डनम् शोनत्वेन साम्येऽप्यस्मदादिज्ञानविलक्षणमीश्वरज्ञानं नित्यत्वस्वसंविदितत्वादिनाऽभ्युपगच्छतो नैयायिकस्य क्षित्यादिकमप्यकर्तकत्वेन घटादिविलक्षणमस्त्विति ।
दर्शितम् ईश्वरज्ञानस्य सर्वगतत्वापादनम् कर्तृत्वस्वरूपपर्यालोचनेन दोषोपदर्शनम् ५१७-५१८ कर्तुः सकलजनकावगतिमत्त्वस्यापकारणेन तादृशेश्वर___ स्यासिद्धशुपदर्शनम्
५१९.५२० सामान्यतः कार्येण सहानुविधानाभावाच्छरीरस्येव कर्तुरकारणत्वमुपदर्शितम्
૨૨૨ व्यतिरेकाभावान्नेश्वरस्य कारणत्वमित्युपदर्शितम्५२२-२३ सर्वदा सर्वकार्यजननप्रसङ्ग ईश्वरकवार्तृदे दर्शितः ५२४ सहकार्यन्तरापेक्षयेश्वरस्य कर्तृत्वमित्यस्य खण्डनम्५२५-३० प्रयोजनाभावादीश्वरस्य प्रपञ्चकरणप्रवृत्त्यनुपपत्त्युपदर्शनम् कारुण्यक्रीडादित ईश्वरप्रवृत्तरपाकरणम् (५३१) ५३२-३३ धर्माचपेक्ष्येश्वरस्य विचित्रसृष्टौ स्वातन्यहानिः
स्वातन्त्र्येवासुखिमात्रसजनमित्युपदर्शितम् ५३४-३५ स्वसन्ततौ पापं मोत्पादयतु ज्ञानमुत्पाचैव वा तं विना.