SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका (१३) . . . विषयः श्लोकः शयतु तेनापि कारुण्यमीश्वरे भविष्यतीत्यर्थस्योपदर्शनम् ५३६-३७ दण्डादिकारित्वे ईश्वरस्य नृपसाम्यं पराभिप्रेत दृष्टान्तदाष्र्टान्तिकयो_लक्षण्यप्रदर्शनेनापाकृतम्५३८-४० ईश्वरस्य धर्माद्यधिष्ठायकत्वापाकरणम् क्षेत्रज्ञाधिष्ठायकत्वेनेश्वरसिद्धिराशङ्कय निराकृता ५४२-४३ धर्म्य सिद्धरदोषत्वेन विकल्पतो धर्मिसिद्धया चेश्वरे शरीरित्वादिप्रसङ्गस्योपपादनम् ५४५ जैनराद्धान्तेऽपीश्वरस्याभ्युपगतत्वेन तत्खण्डन कर्तृत्व खण्डनपरमित्युपदर्शितम् तीर्थकरे तीर्थकृत्वमुपपादितम् ५४७-४८ कर्मणः पौगलिकत्वमुपदर्शितम् चार्वाकमतोपवर्णनम् तत्र न जीवः स्वर्गादिगामी देहव्यतिरिक्तोऽस्ति न वा परलोकः न च प्रत्यक्षभिन्नं मानमित्याद्युपदर्शितम् ५५२ भूतस्यैव चैतन्य सदृष्टान्तमुपवर्णितम् ५५३-५५४ प्रत्यक्षाभावादात्मनोऽसिद्धिरुपदर्शिता अहम्प्रतीतेः शरीरविषयकत्वव्यवस्थापनम् आत्मनि न लिङ्गन्नापि व्याप्तिग्रहस्तदुपायतकांदिस. ___ म्भव इत्यनुमानीभाव आवेदितः ५५७-५६१ गौणत्वतोऽनुमानस्याप्रामाण्यमुपदर्शितम् ५६२-६३ (५६४-६५ सामान्यस्य विशेषस्य तदुभयस्य च साध्यत्वं निराकृतम् अनुमानस्य सम्भावनात्वस्मृतित्वे दर्शिते अनुमितित्वस्यासत्ख्यात्या भानमुपदर्शितम् ५६७ अनुमितित्वस्य मानसत्वव्याव्यत्वं व्यवस्थापितम् ५६८-६९ साङ्कयर्यस्याबाधकत्वत आत्मत्वजातेहगतत्वमुप पादितम् ५७० शरीरस्यात्मत्वे संयोगसन्निकर्षाकल्पनलाघष उपदर्शितः ज्ञानस्य विभिन्नजातीयकारणप्रभवत्वं वृश्चिकदृष्टान्ते- नोपपादितम् ___५७२-५७३ ज्ञानादेः शरीरधर्मत्वे युक्त्युपदर्शनम् ५७४ (५७५-५७६ वालस्य स्तन्यपाने प्रवृत्तिः स्वभावात्सदृष्टान्तमुपवर्णिता कार्यकारणभावस्यासत्यमुपदर्शितम् ५७७ मूतेषु प्रत्येकं चैतन्यस्यासत्वेऽपि तत्समुदायविशेषे
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy