SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका (११) -Anr-n.. - -- - - - .४७५ विषयः श्लोकः मिथ्यात्वसाधकानुमानस्य तत्साधकदृश्यत्वादेरपाकरणेन खण्डनम् ४६५-४६७ शब्दस्य मिथ्यात्वसाधकत्वं खण्डितम् ४६८ जगतो ब्रह्मात्मकत्वस्य खण्डनम् "५६९१४७० उत्पादव्ययध्रौव्यरूपायां सत्तायां मायेति नामान्तरकरणं परस्येति दर्शितम ४७१-४७२ स्वप्रकाशे ब्रह्मणि अविद्याया असम्भव उपदर्शितः ४७३ नियुक्तिकवेदान्तिप्रक्रियाश्रयणस्यायुक्तत्वमावेदितम् ७४ न्यायमतखण्डनम तत्र तन्भतसिद्धानां प्रमातृप्रमातत्सम्बन्धानामप्रामाणिकत्वमुपदर्शितम *४७६ आत्मनि नित्यत्वपरममहत्वयोरपाकरणम ४७७ आत्मनि स्वदेहसमानमानावगाहि प्रत्यक्षस्य परममहन्परिमाणवाधकत्वमुपदर्शीतम् । ४७८ 'आत्मनोऽपकृष्ट परिमाणत्वेऽपि न जन्यत्वापत्तिरित्युपपादितम् ४७९ "आत्मनस्तत्परिमाणस्य च कथश्चिजन्यत्वं प्रसावितम् ४८० ओत्मनः स्वदेहसमानमानत्वे देहावयवखण्डमवृद्धादिना तद्देशखण्डनवृद्धयादिप्रसञ्जनस्येष्टीपत्त्या परिहरणम् ४८१ आत्मप्रदेशस्य खण्डितशरीरावयवप्रवेशें युक्तिरुपदर्शिता४८२ अपकृष्टपरिमोणत्वेनात्मनः सावयवत्वादिप्रसङ्गस्यष्टापया परिहरणम् ४८३ (पाकरणम् ४८४ आरम्मकसंयोगनाशाद् द्रव्यनाश इति न्यायमतस्याआत्मनि देहसमानमानत्वेऽनुमानं दर्शितम् ४८५ नित्यविभ्वात्मवादे बन्धाद्यनुपपत्तिरुपदर्शिता ४८६ अदृष्टस्य सर्वकार्यकारणत्वानुरोधेनात्मनो विभुत्वाभ्युपगमस्यापाकरणम्४८७-८८(विभुत्वमित्युपपादितम्४८९-९२ अदृष्टस्य कारणत्वमपि शक्त्यैवेति न ततो ऽप्यात्मकारणत्वस्य शक्तयात्मकत्वमुपणितम् विभुवादे गौरवोपदर्शनम् . ४९५ अस्वसंविदितज्ञानवादिनो नैयायिकस्य न ज्ञानसिंधिर्न वा विभोरात्मनस्तत्तच्छरीरनियमसिद्धिन वाऽदृष्टात्मनेस्स्वस्वाभिभाव नियमसिद्धिरिति दर्शितम्ईश्वरवादारम्भः तत्र सर्वाधिष्ठायकतयेश्वर मशीकुर्वती नैयायिकस्य पूर्वपक्षः * ४९३ ४९८
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy