________________
(१०)
न्यायसिन्धोः
विषयः
लोकः सर्वज्ञानस्याभ्यासजन्यत्वमपाकृतम्
४११ सर्वज्ञस्य भ्रान्तिज्ञत्वाद्धान्तत्वापादनम्
४१३ सर्वज्ञानुमाने प्रत्यक्षानुमानबाधोपदर्शनम्
४१४ सर्वज्ञत्वाधभावसाधकानामनुमानमुपदर्शनम् सर्वज्ञानुमाने उपमानबाधोपदर्शनम
४१७ सर्वज्ञानुमाने आगमबाधोपदर्शनम् सर्वज्ञानुमाने अभावप्रमाणबाधोपदर्शनम् सर्वशे कीटादिज्ञानस्य वैयर्थ्यमुपदर्शितम्
४२० परदुःख साक्षात्कुर्वतः सर्वक्षस्य दुःखित्वापादनम् ४२१ मीमांसकमतखण्डनम्
४२२ तत्र प्रत्यक्षतत्पूर्वकानुमानयोः सर्वज्ञत्वसाधकत्वखण्ड.
नस्येष्टापत्त्या परिहारः ४२३ ४२४-२७ सर्वज्ञानसाधकानि सामान्यतो पृष्टानुमानानि दर्शितानि आगमस्य सर्वज्ञसाधकत्वं व्यवस्थापितम्
४२८ सर्वज्ञानस्य प्रत्यक्षवं निष्टङ्कितम्
४२९.४३० अभ्यासाक्षाने प्रकर्षनिष्ठा सदृष्टान्तमुपवर्णिता ४३१ सर्वज्ञस्य भ्रान्तिज्ञत्वेऽपि न भ्रान्तत्वमिति व्यवस्थापितम्४३३ सबसे प्रत्यक्षानुमानबाधयोरदारः सर्वशेऽनुमानवाधस्य जैमिन्यादौ मीमांसकत्वादेरनु
मानबाधप्रतिबन्धाऽपाकरणम् ४३५-४३६ (४३७-४३८ सर्वज्ञस्य स्वसमकालिकादिभिनित्वं सदृष्टान्तमुपपादितम् उपमानस्य सर्वज्ञबाधकत्वमपहस्तितम्
४३९ परदुःखसाक्षात्करणेऽपि सर्वज्ञस्य न दुःखित्वमित्यु. पदर्शितम्
५४० मीमांसकलक्षणलक्षितस्य प्रमाणस्य निराकरणम् ४४१-४४८ भट्टाभ्युपगतज्ञातताया अपाकरणम्
४४९-४५१ भट्टमतेज्ञप्तेर्ज्ञानरूपव्याणगनुमाणकत्वस्य खण्डनम् ४५४-५२ प्राभाकरस्य धमस्थले विवेकाख्यातिमभ्युपच्छतो. मतं निराकृतम्
४५६-४५८ (४५९ प्रामाण्यस्य ज्ञप्ताविव कार्यऽपि परतस्त्वं व्यवस्थापितम वेदान्तिमतखण्डनम्
५६०-४६१ तदभिमतस्याविद्यकत्वस्यापाकरणम्
४६२-४६३ मिथ्यात्वसाधकं न किमपि प्रमाणमित्युपदर्शितम् ४६४