________________
विषयानुक्रमणिका
(९.)
विषयः
श्लोकः
- रुपपादनं सदृष्टान्तम् ३६८-६९ (३७०-७२ अनित्ये शब्दे परस्य शक्तिग्रहाद्यसम्भवाशङ्कोद्भाव्य परीकृता जातिशक्तिवाद व्यक्तिशक्तिवादञ्चापाकृत्य स्वसिद्धान्तितसामान्यविशेषोभयात्मकवस्तुशक्तिवादस्यो
पदर्शनम्
३७३-३७४ ( ३७५ सामान्यविशेषोभयात्मकस्य शब्दस्य शक्तत्वव्यवस्थापनम् नित्यत्वेन वेदे दोषाभावादप्रामाण्याभाव इत्यस्य तथैव गुणाभावात्प्रामाण्याभाव इति प्रतिबन्धाऽपाकरणम् ३७६ स्मर्यमाणकर्त्तृकत्षाद्वौद्धागमादिवद्वेदे पौरुषेयत्व
व्यवस्थापनम् ३७७ (३७९-३८० सिद्धार्थकस्य वचनस्य न प्रामाण्यमित्याशङ्कय निराकृतम् सिद्धार्थात्कर्त्तृरस्मरणे बौद्धागमादेरपौरुषेयत्वापादनम् ३८१ सर्वज्ञविचारः
३८२
३८५-८६
३८७-८८
तत्र वक्तृत्वतः सर्वज्ञत्वाभावसाधनस्य खण्डनम् ३८३-८४ आगमात्मककार्यविशेषेण सर्वज्ञसिद्धिरुपदर्शिता सर्वज्ञे रागादेरात्यन्तिकः क्षयः प्रसाधितः मीमांसकस्य सर्वज्ञानभ्युपगन्तुः पूर्वपक्ष: तत्र सर्वज्ञे प्रत्यक्षप्रमाणाभाव उपदर्शितः सर्वज्ञेऽनुमानोपमानयोरभाव उपदर्शितः सर्वज्ञ आगमप्रमाणस्यापाकरणम् सर्वज्ञः समानकालिकैभिन्नकालिकैश्च ज्ञातुमशक्योऽर्थापत्तिरपि न तत्र प्रवर्त्तत इत्युपदर्शितम् अभावप्रमाणादपि न सर्वज्ञसिद्धिरिति दर्शितम् सर्वज्ञानस्योत्पत्त्यसम्भवः तत्रेन्द्रियस्य तदुत्पादक
३८९
३९०
३९१
३९२-९४
३९५-९६ ३९७
त्वखण्डनम्
३९८
सर्वज्ञानस्य नेत्रादिजन्यत्वेप्रति नियतविषयत्वमेव स्यादित्युपपादितम्
३९९-४०१
सर्वज्ञानस्य मनसाऽप्युत्पत्तिरपाकृता सर्वज्ञानस्यालौकिकसन्निकर्षजत्वमपाकृतम् सर्वज्ञानस्य लिङ्गादुत्पत्तिर पाकृता लिङ्गजन्यज्ञानवतः सर्वज्ञत्वमपहस्तितम्
४०२ ४०३-४०४ ४०५
४०६-४०७
४०८
सर्वज्ञानस्योपमानादुत्पत्तिरपाकृता आगमस्य सर्वज्ञानजनकत्वमपाकृतम्
४०९
सवज्ञानस्यार्थापत्योत्पत्तिः पराकृता
४१०