SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ (१२४) न्यायसिन्धौ. mononnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn तं स्वीकरोषि यदि किन्न तदा स्वनीत्या हेतुत्वमप्यनुमतं वचनान्तरेण ॥६७०॥ त्रित्वादिकं च समुदायिषु खण्डशश्चे न्नो सत्तदा न समुदायगतं भवेत्तत् ॥ नो सर्वथा समुदितस्समुदायिभिन्नः स्याहादवायभिमतो बुध तत्त्वदृष्टया ॥६७१॥ नो सर्वथाऽवयवरूपतयैव जैनैः कुम्भादयोऽवयविनोऽभिमतास्तथात्वे ॥ अर्थक्रियामतिवचांसि विभेदतो न स्युवों मतेऽवयविनोऽवयवाद्यतोऽत्र ॥६७२॥ शक्त्यात्मना च महदायपि मानमासीत् कुम्भात्मकाणुनिचयेषु मते जिनानाम ॥ नैवासतो हि शशशृङ्गवदेव जन्मा भीष्टन्ततो भवति चेतनता न भूते ॥६७३॥ भिन्नन्न चास्त्यणुचयान्महदादि मानं स्याहादवायभिमतञ्च कथञ्चिदेव ॥ तत्प्रक्रिया तव मते घटते न चैका न्तोच्छेदभीतित इति प्रविचारयान्तः ॥१७॥ देहे तु चेतनतयाऽभ्युपगम्यमाने व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा ॥ आधे बहुस्वमिव नाणुचयात्मकेऽस्मिन् कस्याप्यणोर्विगमतो ननु सा तव स्यात् ६७५
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy