________________
॥ चार्वाकमतखण्डनम् ॥
शैत्यं जले भवति कारणमन्तरा नो
नैवोष्णताऽनलगता जनकं विनाऽत्र ॥ शक्तिस्स्वकार्यनियता जनकं विनाऽयस्कान्तादिगा जिनसुतैर्न च सम्मताऽस्ति ॥६६५ किञ्च स्वभाववचनन्न निरर्थकन्ते वाच्यन्तु किञ्चिदपि तस्य भवेदवश्यम् || भूतातिरिक्तमभिधेयमनिष्टमेव
भूतात्मकं भवति तन्न विशेषकृत्ते ||६६६ ॥ यस्माद् घटाद्यपि मतन्तव भूतमध्ये स्तन्यादिपानविषया कृतिरस्य किन्नो || व्यावृत्तितो भवति यश्च विशेषभावो
नो तात्विकस्स तु मिथोऽपि च सम्भवी यत्६६७ धूमार्थिनान्नियमतो ह्यनले प्रवृत्ति
( १२३)
स्तृप्त्यर्थिनां तु ननु भोजनपान कादौ । नो कार्यकारणमतिं विरहय्य किञ्च स्यादन्यथा जगदिदं न कथन्निरीहम् ॥६६८|| दण्डादिकं यदि भवेन्न च कुम्भहेतुः किन्तद्विनाऽपि वद कुम्भभवो न ते स्यात् ॥ यो यस्य नो भवति हेतुरसौ विना तं दृष्टो यथा पटकटादि विनैव दण्डम् ॥६६९॥ यस्योद्भवो नियमतस्त्व वधेर्य तस्स्यात् पूर्वोऽवधिर्भवति कारणमेव सोऽयम् ॥