SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( १२२ ) न्यायसिन्यौ. बाल्ये भवेत्प्रथमतो ननु चेतना ते कस्मान्न मातृगतचेतनतात एषा ||६५९ ॥ तत्त्वेऽथवा भवतु मात्रनुभूतवस्तुजात स्मृतिर्न कथमत्र शिशोस्तु बाल्ये ॥ पूर्वापरानुगतकार्म णदेहतोऽन्यस्मान्नो भवेच्चपलताद्युपसर्पणञ्च ||६६०|| देहस्स चात्मनियतोऽध्यवसायभेदाद्वन्धस्वरूपपरिणामतयात्मनैव ॥ संस्थापितः प्रकृतितोऽथ च देशतश्च स्थित्यानुभावत इति प्रविभाग इष्टः ॥ ६६१ ॥ वृत्तिर्न चेष्टजनकत्त्वमतिं विनैव ज्ञानं द्विधा त्वनुभवस्मृतिभेदतोऽत्र ॥ बालस्य चानुभवहेतुवियोगतो नो जन्मक्षणेऽनुभवबोधभवोऽभ्युपेयः ॥ ६६२ ॥ किन्तु स्मृतिर्भवति साऽनुभवं विना नो नैवानुभूतिरिह जन्मनि तस्य यस्मात् ॥ संस्कारतः परभवानुभवात्मलाभात् सा स्तन्यपानसुखसाधनताऽवभासा ॥ ६६३॥ एवं स्थिते तव तु कारणमन्तरा चेत्, स्वाभाविकी यदि प्रवृत्तिरसौ मता तत् ॥ किं सर्वदा सकलगोचर एव यत्नो नोदेति हेतुनिरपेक्षतया स्वभावात् ||६६४ ||
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy