________________
( १२२ )
न्यायसिन्यौ.
बाल्ये भवेत्प्रथमतो ननु चेतना ते कस्मान्न मातृगतचेतनतात एषा ||६५९ ॥ तत्त्वेऽथवा भवतु मात्रनुभूतवस्तुजात स्मृतिर्न कथमत्र शिशोस्तु बाल्ये ॥ पूर्वापरानुगतकार्म णदेहतोऽन्यस्मान्नो भवेच्चपलताद्युपसर्पणञ्च ||६६०||
देहस्स चात्मनियतोऽध्यवसायभेदाद्वन्धस्वरूपपरिणामतयात्मनैव ॥
संस्थापितः प्रकृतितोऽथ च देशतश्च स्थित्यानुभावत इति प्रविभाग इष्टः ॥ ६६१ ॥ वृत्तिर्न चेष्टजनकत्त्वमतिं विनैव ज्ञानं द्विधा त्वनुभवस्मृतिभेदतोऽत्र ॥ बालस्य चानुभवहेतुवियोगतो नो जन्मक्षणेऽनुभवबोधभवोऽभ्युपेयः ॥ ६६२ ॥ किन्तु स्मृतिर्भवति साऽनुभवं विना नो नैवानुभूतिरिह जन्मनि तस्य यस्मात् ॥ संस्कारतः परभवानुभवात्मलाभात्
सा स्तन्यपानसुखसाधनताऽवभासा ॥ ६६३॥ एवं स्थिते तव तु कारणमन्तरा चेत्, स्वाभाविकी यदि प्रवृत्तिरसौ मता तत् ॥ किं सर्वदा सकलगोचर एव यत्नो नोदेति हेतुनिरपेक्षतया स्वभावात् ||६६४ ||