________________
न्यायसिन्धौ.
tra प्रथाsनिकरस्य यथैव शुक्तेश्वाक्चक्यदोषवशतो रजतस्वभावात् ॥ २९६ ॥
(५६)
प्राभाकरेण भयतस्तव बोधमात्रे याथार्थ्य मेव प्रथितं भ्रमताविरोधि ॥ भेदाग्रहस्त्वभिमतः स्मरणाक्षबुद्धयोस्तत्ताप्रमोष उपपादित एतदर्थम् ॥ २९७||
वन्ध्यासुताच्च खसुमं पृथगेव लोके -
सत्त्वाविशेषकलनेपि मतं भवेत्तत् ॥
किञ्चान्यथाप्रथन एव तथा विवक्षावैचित्र्यमप्यसति तन्न भवेत्कथञ्चित् ॥ १९८ ॥
प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद्
बोधोऽन्यथाप्रथन एव भवेद्गृहीतात् !
सङ्केतहेतुघटनाऽपि न च व्यलीके
शाब्दप्रवृत्तिरपि नो नियता विना ताम् ॥ २९९॥ पूर्व मया रजतरूपतयैव दोषा
च्छुक्तिस्त्वियं विशदतोऽवगता पुर: स्थाइत्यादिबुद्धिबलतो भ्रमताप्रसिद्धि
न रोदनात्तव भवेदपहातुमर्हा || ३००० ॥ प्रभाकारस्य मतमप्यनयैव युक्त्या
किं खण्डितं भवति नो यदि नो मतं सः ॥ भित्य तिष्ठतु तदा न भयस्य लेशस्तत्तादिमोषमननश्रमतोऽपि मुक्तिः ॥ ३०९ ॥