SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. tra प्रथाsनिकरस्य यथैव शुक्तेश्वाक्चक्यदोषवशतो रजतस्वभावात् ॥ २९६ ॥ (५६) प्राभाकरेण भयतस्तव बोधमात्रे याथार्थ्य मेव प्रथितं भ्रमताविरोधि ॥ भेदाग्रहस्त्वभिमतः स्मरणाक्षबुद्धयोस्तत्ताप्रमोष उपपादित एतदर्थम् ॥ २९७|| वन्ध्यासुताच्च खसुमं पृथगेव लोके - सत्त्वाविशेषकलनेपि मतं भवेत्तत् ॥ किञ्चान्यथाप्रथन एव तथा विवक्षावैचित्र्यमप्यसति तन्न भवेत्कथञ्चित् ॥ १९८ ॥ प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद् बोधोऽन्यथाप्रथन एव भवेद्गृहीतात् ! सङ्केतहेतुघटनाऽपि न च व्यलीके शाब्दप्रवृत्तिरपि नो नियता विना ताम् ॥ २९९॥ पूर्व मया रजतरूपतयैव दोषा च्छुक्तिस्त्वियं विशदतोऽवगता पुर: स्थाइत्यादिबुद्धिबलतो भ्रमताप्रसिद्धि न रोदनात्तव भवेदपहातुमर्हा || ३००० ॥ प्रभाकारस्य मतमप्यनयैव युक्त्या किं खण्डितं भवति नो यदि नो मतं सः ॥ भित्य तिष्ठतु तदा न भयस्य लेशस्तत्तादिमोषमननश्रमतोऽपि मुक्तिः ॥ ३०९ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy