SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥ शून्यवादिमतखण्डनम् ॥ स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा द्यालोचनादि च परस्परबाधितश्च ॥ ज्ञानं प्रबोधसमये तु विविक्तमस्मा देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् २९१ यत्काकतालमिव सत्यमताविव स्यात् स्वप्नेऽपि यद्यपि समानमतेर्विलासात् ।। संवादितादिघटनान्धपरम्परेव किं स्यात्तथापि नहि बाधितगोचरत्वम् ॥२९॥ सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन ॥ स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविशे जैनेन यद् भवतु तेन कथन्न भावः ॥२९३॥ नासन्मतो तव तु कारणमस्ति किञ्चि नो वासनापि नियता तु विना पदार्थम् ॥ किन्त्वन्यथा प्रथनमेव जिनागम - स्स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् ॥२९४॥ नैयायिकैरपि न तत्र मतं व्यलोक भानन्न वा कपिलजैमिनितन्त्रविज्ञः ॥ किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं वेदे त्वनिर्वचनगोचरतेव तस्य ॥२९५॥ ख्यातिस्सतां भवति न त्वसतामभावात् स्वाकारसंवरणतोऽन्यपरिग्रहाच्च ।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy