SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (५४) न्यायसिन्धौ. एकान्तमेव न विचारविशुद्धरूप मन्त्ये प्रसिद्धयतु कथन्न जिनोक्तभावः ॥२८५॥ स्थूलो घटादिरणुरूपतयाऽपि जैन द्रव्यस्वरूपमवलम्ब्य निमित्तभेदात् ॥ इष्टस्तथा स बहुशक्तिसमन्वयेना नेकांशवृत्तिरपि तैश्च कथञ्चिदेकः ॥२८६॥ यत्कारणं भवति तद्विषयस्तदन्य वेत्थन्न चात्र नियमो जिनसम्प्रदाये ॥ यत्तत्तदावरणकमलयोपशान्त्यादेर्जायते नियतगोचर एव बोधः ॥२८७।। यत्कारणं बहुविकल्प्य विचारमार्गाद् दूरीकृतन्तदपि वाक्छलमेव सर्वम् । यस्मादिकल्पनिकरो जनकापलापे किं कारणं तव मतं किमु वा न चैव ॥२८८॥ आये विकल्पनिकर स्वयमेव तत्राप्यालोच्य वाििनयमनं भवता विधेयम् । अन्त्ये कथन्न जनक स्थिरतामुपैतु बाधां विकल्पनिकरान्न च प्राप यत्तत् ॥२८९॥ मानन्न मानमतिरिक्तमपेक्षते त नवानवस्थितिरपीह विचारतस्ते ॥ किं वा विचार उपदर्शित एष तेऽपि सिद्धिं प्रयातु कथमत्र तथैव बौद्ध ॥२९०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy