SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (१०६) न्यायसिन्धौ. संयोगिनो हि समवायत एव देहे नेत्रादिना मतिरुदेष्यति तार्किकाणाम् ॥ ५७१॥ शालूकतो भवति गोमयतोऽपि जन्म शालूकजातिनियमेऽपि च वृश्चिकानाम् ॥ ज्ञानैकजातिनियमेऽपि विभिन्न जाते तोर्भवेत् किमु न बुद्धिजनिस्तथैव ॥५७२ ॥ पित्रोः कदाचिदिह शुक्ररजस्समुत्थो बोधो रसायन प्रयोगभवः कदाचित् ॥ अभ्यासतो भवति सोऽथ च तेन नात्मा देहात् पृथक्तव प्रसिद्धिमुपैति युक्तया ॥ ५७३ ॥ प्रज्ञादिकं प्रतिदिनञ्च शरीरवृद्धया प्राप्तप्रकर्षमिह सर्वजनप्रसिद्धम् ॥ दृष्ट्वापि देहगुणतां यदि तस्य नैव मन्ता तदा भवतु तस्य तु को विपक्षः || ५७४॥ बालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिस्स्वभावबलतो न च वासनातः ॥ शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे स्वाभाविकी हि बहुधा जगतो व्यवस्था ॥ ५७५ शीतं जलं कथय केन कृतन्तथाग्निरुष्णस्वभाव इह केन विनिर्मितोऽभूत् ॥ आकर्षणानुगतशक्तिरयोमणीनां कस्मादभून्न च तथा प्रकृते वितर्कः ॥ ५७६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy