________________
॥ चार्वाकमतप्रदर्शनम् ॥
नो कार्यकारणसमाश्रयणेन कोऽपि कार्यों विचार इह तर्कवितर्कदक्षैः ॥ नो वस्तुतो गुरुमतेऽनुमतः कयोश्चि
द्यत्कार्यकारणतया नियमेन बन्धः ॥५७७॥ प्रत्येकशो घटपटादिषु वर्तते नो त्रित्वादिकं पुनरिदं समुदायवृत्ति ॥ तदन्न भूमिजलवह्निमरुत्स्वपि स्यात्
प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् ॥५७८॥ कुम्भादिभावमिह योग्यमवाप्य दृश्योऽदृश्योऽपि चाणुनिकरस्समुदाय्यभिन्नः ॥ देहस्वभावमवलम्ब्य तथैव किन्न
भूतानि चेतनतया परिणामवन्ति ॥५७९॥ मुक्तात्मनां विबुधगौतमतन्त्रसिद्धो
ज्ञानादिकस्य विरहोऽपि यथा तथैव ॥ प्राणादियोगविगमे ननु चेतनाया
देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः ॥५८०॥ श्रात्मप्रसिद्धिजनकं न यथाऽत्र मानं तदाधकञ्च न तथैव विभाति मानम् ॥ यस्मादिचोरकतयाऽक्षजबोध इष्टो
नाप्तेस्तु यद्यपि तथापि भवेत् प्रसङ्गः ॥५८१ ॥ यद्यतितस्य शशशृङ्गनिषेधनेऽपि तस्यैव यद् भवति वृत्तिरवाधितस्य ॥