________________
॥ परोक्षप्रमाणेशब्दार्थसम्बन्धनिरूपणम् ॥ (२०१)
रूपादिवद् भवति पाद्वैलिकस्तु शब्दो..
बाह्येन्द्रियग्रहणता न तमन्तरेण ॥: आकाशसिद्धिरवगाहनहेतुभावाज्जैनागमे न तु तदाश्रिततादिसिद्धया ॥१५॥ स्वाभाविकार्थगमिका ननु शक्तिरर्थे
शब्दस्य सा समयतोऽवगताऽत्र हेतुः ॥.. शङ्केतमात्रबलतोऽर्थप्रकाशको न:
शब्दो नवाथेराहतस्सुगतप्रसिध्या ॥१०९६॥ इच्छैव तार्किकमता समयाभिधाना नेशस्य सा स्विह हि जैमिनिसंश्रितानाम . शब्दात्तथा सति भवेन्नहि शाब्दबोधः ... किन्त्वस्मदादिसशस्य भवेत्तथा च ॥१७॥ शब्दोऽर्थबोधकतया पुरुषेण यह- .
च्छङ्केतितस्तदिव तद्गमकत्वतश्चेत् ॥ शङ्केतितोऽर्थ इह तहि विपर्ययेण .. स्याद वाच्यवाचकघटा न तयोम्मता किम्॥९८ नास्मन्मते भवति पर्यनुयोगयोग---
शक्या व्यवस्थितिघटाप्रसरोऽस्ति यस्मात् ।। शब्दार्थहेतुबलतो जननश्च तस्या- .. इशक्तिद्वयात्मकतया न विरोधमेति ॥९९॥ प्रत्येकशोऽपि पटकुम्भमठादिशब्दाशक्का घटादिषु पदार्थकदम्बकेषु ।।