SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ (२८०) न्यायसिन्धौ. चेत्सूक्ष्ममूर्तचलनाननुकूलतातः शब्दो न पौद्गलिक इत्यतिमन्दमेव ॥८९॥ श्राये ह्यसिद्धिघटनामल एव हेतो वाग्वर्गणाऽधिकरणं न तु खं च कादेः ॥ स्पर्शाश्रयाश्रिततया तदभावरूपो निःस्पर्शतापदमतो न च हेतुरत्र॥१०९०॥ स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं शब्दाश्रयेऽनुपवनप्रतिकूलवातैः ॥ दूरस्थसन्निहितदेयुपलम्भभावा भावाश्रयाश्रयतया तु मृगाण्डवहः ॥११॥ अहंद्वचःप्रमितमेव जिनानुगानां स्पर्शाश्रयत्वमिह नानुमया प्रसाध्यम् ॥ आप्तागमे स्फुरति को जडबुद्धिभिन्नो मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ॥१२॥ हेतुर्दितीय इह नाव्यभिचारिरूपो गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य ॥ सदामिनीप्रभृतिभिश्च तथा तृतीयो धूमेन तुर्य इह किन्न तथैव दृष्टः ॥ ९३ ॥ शब्दे भवेत् खगुणता यदि तर्हि तेन स्यात्तस्य पोद्गलिकताविरहप्रसिद्धिः ॥ रूपादिवन्न खगुणो बहिरिन्द्रियेण प्राह्यत्वतो भवति चर्मशां तु शब्दः ॥९॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy