SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( २०२ ) न्यायसिन्धौ. स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठेहस्तेऽपि तन्नियतबोधविधानदक्षाः ॥ ११०० ॥ एतेन शक्तिरिह वास्तविकी घटादि शब्दस्य ते यदि घटादिषु तर्हि न स्यात् ॥ एकस्य भिन्नसमयेन विभिन्नदेशमाश्रित्य भिन्नविषयत्वमिति प्रभग्नम् ॥१०१॥ सामान्यमात्रमथ जैनमते न शक्यं नो वा विशेष उभयात्मकमेव वस्तु ॥ स्याद्वादतश्च शबलात्मकमेकतादेन तत्र दोषघटना सुगतानुगानाम् ॥१०२॥ शब्दा विकल्पजनने निपुणा न चात्र वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् ॥ eri स्वलक्षणमतो न विकल्पभास्यं शक्तिग्रहोऽपि न च तत्र भवेद्विकल्पात् ॥१०३॥ किञ्चानुगाम्यपि न तत्तत एव तत्र सङ्केतसंस्करणमप्यफलं प्रतीमः ॥ एवं क्षणैकनियते ग्रहसव्यपेक्षो दुइशक्य एव समयः स्थिरपक्षबाधात् ॥ १०४ ॥ सामान्यमेकमपि न प्रमितं विकल्प ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित्तु ॥ अर्थक्रियापि मतितो न भवेद्विभिन्ना किञ्चास्य तेन समयः फलवान्न चात्र ॥१०५॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy