________________
॥ शब्दार्थसम्बन्धनिरूपणम् ॥
प्रत्येकपक्षपरिदर्शितदोषजालो
यस्माद भवेदुभयपक्षगतस्ततो वः ॥ स्यात्तद्वयं च निरुपद्रवमत्र वाध्यं
नो वाचकं भवति वस्तु तथैव नीरया ॥१०॥ शब्दार्थयोभवति कोऽपि न तात्विकस्ससर्गों यतो भवतु तेन मतिश्च तस्य ।। इष्टस्त चेद भवति तहि सजन्यभाव
स्तादात्म्यरूप उत वा नहि तात्त्विकोऽन्यः १०७ अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः..
कण्ठादितो नहि तदास्य भवेसवृतिः॥ किश्चार्थपूरितमिदं भुवनत्रयं स्या
च्छब्दप्रपूरितमहम्मिशमेव तस्मिन् ॥१०॥ प्रत्यक्षवाध इह दुर्धर एव दोषो दण्डादितो घट इवान न तस्यः शब्दः ॥ नो चक्षुषा घटविलोकनकाल एव
तहाचकं च ननु पश्यति कोऽपि जन्तुः ॥१०९॥ शब्दात्मकोऽपि न भवेदत एव चार्थों
वैरूप्यदर्शनभयो ह्युभयत्र तुल्यः ।। किश्चाग्निदुग्धतुरमादिपदप्रवृत्ती
दाहादिकं मुखगतं तदभेदतरस्यात् ।।१९९०|| दोषादतो भवति नैव च शब्दतोऽयी नार्थाच्च शब्वघटना ततः एक दोषाः ।।