SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गीरेसकलदेशविकलदेशविचारः॥ (२२१) अंशो ह्यखण्ड इह चेयदि सत्त्वरूपः किन्तावता सकलबोधफलोऽस्य भङ्गः ।। द्रव्यादभेदघटनाबलतो नयाच्चेत्, तरिक सखण्डमुखतो न तथाऽन्यभङ्गः॥२०५॥ अंशद्वयस्य घटनाच सखण्डरूपा धम्मी भिदांशमवलम्ब्य प्रकाशमानाः ॥ नाभेदवृत्तिबलतो मिथ एव भ.. रन्यैस्समस्तघटनानुगताः स्फुरेयुः ॥२०६॥ अंशस्वखण्ड इह तत्वत एव भेदां. शाभानतोऽभिमुखयत्यखिलांशमेव ॥ स्वात्मन्यभेदमननान्निजरूपमात्र. . भानात् समाविषयोऽपि मतोऽस्य भङ्गः॥२०७॥ एतन्न युक्तमविकल्पनबोधरूपोऽ... खण्डस्य बोध इह तेऽभिमतोऽन्यथा वा ॥ आये न शाब्दमतिता न च मानतास्य यस्मादुभावपि विकल्पनबोध एव ॥२०८॥ अन्ते विकल्पकतया नियतं प्रकारा द्यालम्बनोऽनुमत एव तवापि सोऽपि ।। भेदांशगोचरतया निखिलांशबोधनिष्ठो न दार्शतनयादिबलं विना सः ॥२०९।। वाक्यत्वतो भवति भेदमतिप्रवीणो नोच्चारणं सफलमस्य विना तथास्वम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy