________________
(२२२)
न्यायसिन्धी.
wwvvvvvvvvvNNAARAMAY
AAPAAN
ww
स्यादन्यथैवपदयोजनमर्थवन्नो
भङ्गेऽप्यखण्डविषये ननु भेदभानम् ॥१२१०॥ अंशे भवेन्नियमतोऽत्र सखण्डरूपे ग्राह्यांशयोयदि तु भेदमतिस्तदापि ॥ नाखण्डधर्मविषयेऽपि निरूपकस्या
वच्छेदकस्य किमु भेदमतिस्तु भो ॥२११॥ किञ्चांशयोभवतु भेदमतिस्तथापि
भिन्नोऽश इष्ट इह तव्यमेलने यः॥ नो तस्य भेदमतिरसित विभिन्नतोऽशात्तस्मादभेदमननं किभु नोडशमात्रे ॥२१२॥ किं वा ग्योरपि प्रतीयत एव भेद
स्वस्वाभिधायकवचःप्रतिपाद्यभावात् ॥ किन्नो तयोरपि परस्परमिष्टवस्त्वं.
शाभेदतो मतिरभिन्नतया सखण्डैः ॥२१३॥ स्थाढांऽशयोरपि विशिष्टतयाऽत्र भेदा
भेदात्मवन्धनबलान्मतिरेव शाब्दी ॥ भङ्गात्सखण्डविषयादभिदाप्रधाना
भेदावगाहनपरा निरुपद्रवाऽय ॥२१॥ श्रीदेवसूरिप्रभृतेरमुमेव भावं बोधे फले तु सकलासकलार्थताभ्याम ॥ भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको विहानुपैति सकलासकलस्वभावो ॥२१५॥