SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (२२२) न्यायसिन्धी. wwvvvvvvvvvNNAARAMAY AAPAAN ww स्यादन्यथैवपदयोजनमर्थवन्नो भङ्गेऽप्यखण्डविषये ननु भेदभानम् ॥१२१०॥ अंशे भवेन्नियमतोऽत्र सखण्डरूपे ग्राह्यांशयोयदि तु भेदमतिस्तदापि ॥ नाखण्डधर्मविषयेऽपि निरूपकस्या वच्छेदकस्य किमु भेदमतिस्तु भो ॥२११॥ किञ्चांशयोभवतु भेदमतिस्तथापि भिन्नोऽश इष्ट इह तव्यमेलने यः॥ नो तस्य भेदमतिरसित विभिन्नतोऽशात्तस्मादभेदमननं किभु नोडशमात्रे ॥२१२॥ किं वा ग्योरपि प्रतीयत एव भेद स्वस्वाभिधायकवचःप्रतिपाद्यभावात् ॥ किन्नो तयोरपि परस्परमिष्टवस्त्वं. शाभेदतो मतिरभिन्नतया सखण्डैः ॥२१३॥ स्थाढांऽशयोरपि विशिष्टतयाऽत्र भेदा भेदात्मवन्धनबलान्मतिरेव शाब्दी ॥ भङ्गात्सखण्डविषयादभिदाप्रधाना भेदावगाहनपरा निरुपद्रवाऽय ॥२१॥ श्रीदेवसूरिप्रभृतेरमुमेव भावं बोधे फले तु सकलासकलार्थताभ्याम ॥ भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको विहानुपैति सकलासकलस्वभावो ॥२१५॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy