________________
सविकल्पकखण्डनात्मा बौडपूर्वपक्षः
रूपादयो हि नयनादिमतौ प्रथन्ते
द्रव्याणि नैव तु तदन्यतयेति विज्ञाः ॥७२॥ संयोजनं विभजनश्च पृथङ् न चास्ति __ भावादिहाणुनिचयात् कुत एव ताभ्याम् ।। कर्मप्रसिद्धिरपि येन विशिष्टबोध
स्तहत्त्वतोऽक्षजनितोऽनुमतो बुधानाम्॥७३॥ स्थैर्ये तथाऽस्य जननं च भवेत्कथञ्चि
नो वै क्षणक्षयमते सुगतानुगानाम् ॥ अर्थक्रियादिघटना मत एव तस्मि
स्थैर्यन्त्वविज्ञजनतानुमतं न युक्तम् ॥७४॥ पूर्वापरादिविगतं खलु वर्तमान
मेवाक्षसन्निधिबलाद्विशदावभासे ॥ बोधे परिस्फुटवपुः प्रथते न चान्यत्
पूर्वादिताऽपि तत एव विशेषणं नो ॥७५॥ दण्डीति बुद्धिरपि चाक्षसमुद्भवत्वे
किन्नो भवेन्नियमतो वद सर्वपुंसाम् ।। येनैव दण्डसहकारिबलात्समर्थो ___ दृष्टोऽत्र किन्तु पुरुषो ननु तद्गतैव ॥६॥ दण्डस्तथा न च विशेषणमेव पुंस. स्तस्यापि किन्तु स विशेष्यतया मतोऽत्र ॥ पुंसा तु येन पुरुषोपकृतेन दण्डे
नालक्षितः फलभवो ननु तेन किन्न ॥७७॥