SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. चेदस्तुतो यदि विशेष्यविशेषणत्वे नैतादृशा विनिमयो भविता तदानीम् ॥ तस्माद्विशिष्टमतिरक्षसमुद्भवा नो युक्ता निरंशमतिरेव ततोऽर्थतश्च ॥७॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै वृत्तिः परस्य परधर्मिणि संप्रसिद्धा ॥ तत्त्वेऽनवस्थितिलतापरिवेष्टनं स्या__ न्नो भूतलाश्रितघटादिमतिस्ततोऽपि ॥७९॥ यश्चाणुदेश इह येन विशिष्ट इष्टो नो तस्य नेत्रघटनाऽपि तदावृतत्वात् ॥ योऽनावृतस्स तु न तेन भवेदिशिष्टी देशादितोऽपि न विशिष्टमतिस्ततोऽक्षः ॥८॥ किञ्चाक्षयोगविमुखानपि भावसार्थान् प्रत्यक्षबोध इह चेदवगाहते ते ॥ किन्नो भवेदखिलतत्त्वप्रकाशिका धी स्सर्वज्ञवत्सकलसत्त्वसमाश्रिताऽपि ॥१॥ पूर्वादिके यदि तु सन्निधिमन्तं राते वक्षोत्थबोध, बोध उपपद्यत एव तर्हि ॥ कस्मादनागतविनष्टपदार्थसार्थेऽ ध्यक्षामतिर्भवति नैव तथैव भिन्ने ॥२॥ तस्माद् विशेषणमिहाथ विशेष्यमाभ्यां संसर्गमज्ञजनता प्रथमं प्रकल्प्य ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy