SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ wovvwwmA (२१८) न्यायसिन्धों wwwer द्रव्यातस्तदपृथक्त्वप्रधानभावा देषा नयानुगमना प्रतिभङ्गमेव ॥१८॥ कालात्मरूपगुणिदेशफलस्वदेश संसर्गबन्धवचैनः प्रथिताऽष्टभिस्ता ॥ द्रव्यार्थपर्ययनयापणतो ह्यभेद भेदौ प्रधानगुणवृत्तित आदिशन्ती. १८९॥युग्मम् कालो य एव खलु वस्तुगतस्य चैक धर्मस्य सैव तदभिन्नतया परेषाम ॥ द्रव्यार्थतो भवति तेन समस्तवस्त्वं शज्ञापकोशविषयोऽपि सदादिभडः ॥११९०॥ अस्तित्वनिष्ठमिह यत्खलु धमतादि तन्नास्तितादिगतमात्मसमानभावात् ॥ द्रव्यायतो भवति तद्गुणताऽविशिष्टा धम्मेवभेदत इतोऽपि समप्रबोधः ॥१९१॥ एकस्य यस्तु गुणिदेश इह प्रसिद्धोऽन्येषां स एव गुणिदेशसमानभावात् ॥ द्रव्यार्थतो भवति चैकमुखेन भङ्ग एकोऽयशेषघटनावगतिप्रवीणः ॥१९२॥ यत्स्वानुरागकरणं फलमेकधम्मा दत्रास्ति धर्मिणि तदेव विशेषणत्वात् ॥ धर्मान्तराञ्च सकलस्य फलैक्यभावादुद्रव्यार्थतोऽवगमकोऽभिदयैकभः ॥१९३॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy