________________
॥ सप्तभङ्गीविचारः॥
~
~
~
~
~
~
~
~
~
-
~
एकस्य देश इह यो निखिलस्य सेव
द्रव्यार्थतो भवति देशसमानभावात् ॥ धर्मेषु चैक्यमत एकमुखेन सा
नेकोऽपि बोधयति भङ्ग इति प्रमाणम॥१९४॥ संसर्ग इष्ट इह यो निजदेशतो वे एकस्य सैव निखिलस्य तदेकभावात् ॥ द्रव्यार्थतो निखिलधम्ममतिप्रवीण
एकोऽपि दाशतदिशाऽभिदयैव भडः ॥१९५॥ सम्बन्ध एवमिह वस्तुगतस्सदादेरेकस्य यो भवति सैव परस्य नान्यः ॥ द्रव्यार्थतो जिननयेऽभिदया प्रधाना
देकोऽपि सर्वघटनागमकोत्र भडः ॥ १९६ ॥ संसर्गतो भवति यद्यपि नास्य भेदा.
भेदात्मकत्वसमभावतयाऽत्र भेदः ॥ भेदः प्रधान इह नैव परवभेदः किन्तावता भवति नैक तथापि भेदः।। १९७॥ यश्चास्तिशब्द इह सत्वविशिष्टरूपे
इष्टस्स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा
देकोऽपि चैकमुखतो निखिलेषु भङ्गः ॥१९८ा पयायनीतिबलतोऽप्युपचारतोऽत्र तैरष्टभिश्च प्रतिभगमनम्तभेदान् ॥