________________
॥ पद्रव्यनिरूपणम् ॥
(२२७)
~
~
~vvvvvvvvvvvvvv~~~~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
शब्दो हि पोद्गलिक एव मतो जिनेन
तस्याश्रितत्वबलतो गगनस्य नैव ॥ सिद्धिस्तु मौतमसुतानुमता परन्तु
ज्ञेया प्रदर्शितदिशा गननप्रसिद्धिः ॥२३८॥ यहवर्तनात्मकतया परिणामि तत्त्वं
कालात्मकं भवति तत्तत एव नान्यः॥ कालोऽत्र गौतमसतोऽनुमतो विभुस्तु
नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ॥२३९॥ कालं च केचिदिह जैनमतेऽपि भिन्नमाहुस्तमक्षावरणानुमनं स्पस्नो॥ द्रव्याणि षट् ननु मतानि नयेन तेषां पञ्चान्यथा त्वभिमतानि भवन्ति विज्ञैः॥१२४०॥ आकाशदेशविषयैव हि दिक्प्रतीतिभिन्ना ततो भवति दिन जिनानुगानाम् ॥ आशा तु गौतमसुतस्य विभिन्नतायामाशासु नैव सफला तत एव किश्च ॥२४१॥ द्रव्यं मनो भवति पुद्गलरूपमेव
नो न्यायसम्मतमतोऽधिकता-न वास्य क्षित्यादयोऽप्यभिमता ननु पुद्रलेषु
नो न्यूनता भवति तेन नये जिनानाम् ।२४२।। पर्यायसंज्ञक इहाभिमतो विशेषो दैविध्यमस्य गुणपर्ययभेदतस्स्यात्