SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥ पद्रव्यनिरूपणम् ॥ (२२७) ~ ~ ~vvvvvvvvvvvvvv~~~~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ शब्दो हि पोद्गलिक एव मतो जिनेन तस्याश्रितत्वबलतो गगनस्य नैव ॥ सिद्धिस्तु मौतमसुतानुमता परन्तु ज्ञेया प्रदर्शितदिशा गननप्रसिद्धिः ॥२३८॥ यहवर्तनात्मकतया परिणामि तत्त्वं कालात्मकं भवति तत्तत एव नान्यः॥ कालोऽत्र गौतमसतोऽनुमतो विभुस्तु नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ॥२३९॥ कालं च केचिदिह जैनमतेऽपि भिन्नमाहुस्तमक्षावरणानुमनं स्पस्नो॥ द्रव्याणि षट् ननु मतानि नयेन तेषां पञ्चान्यथा त्वभिमतानि भवन्ति विज्ञैः॥१२४०॥ आकाशदेशविषयैव हि दिक्प्रतीतिभिन्ना ततो भवति दिन जिनानुगानाम् ॥ आशा तु गौतमसुतस्य विभिन्नतायामाशासु नैव सफला तत एव किश्च ॥२४१॥ द्रव्यं मनो भवति पुद्गलरूपमेव नो न्यायसम्मतमतोऽधिकता-न वास्य क्षित्यादयोऽप्यभिमता ननु पुद्रलेषु नो न्यूनता भवति तेन नये जिनानाम् ।२४२।। पर्यायसंज्ञक इहाभिमतो विशेषो दैविध्यमस्य गुणपर्ययभेदतस्स्यात्
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy