________________
(६८)
न्यायसिन्धी
तत्रापि किं वचनवद्विभवो मतास्ते किं वाऽपकृष्टपरिमाणपवित्रिताश्च ॥ ३६२ ॥ आये लयो नहि भवेद्विभुतान्वितेषु नित्यत्वमेव भवताऽदृतमत्र यस्मात् ॥ शब्दोपलब्धिकथयापि गतं तथा च बाधिर्यमेव जगति प्रथितन्न किं स्यात् ॥३६३॥
अन्त्ये न चैकपवनेन विभोस्तु कादेः स्यादावृत्तिर्बहव एव ततः प्रकल्प्याः ।। प्रत्येकमेव न तु तेषु प्रमाणमस्ति
तैरन्तराऽपि च गतिः खलु जन्यपक्षे ॥३६४॥ स्याव्यञ्जकेन पवनेन विरोधिवायो
स्तद्देशगस्य विलये किमु सर्वदा नो । तत्रस्थतठचनबुद्धिरतोऽप्यनेके
कल्प्या गुरुत्वमधिकं किमतः परं स्यात् ॥३६५॥ दोषस्त्वयं श्रुतिगताबरणेऽपि तस्मात्
कल्पोऽन्तिमोऽपि कथमत्र तवोपपन्नः ॥ किश्च क्रमोऽपि नहि युज्यत एव नित्ये
वर्णे द्विधा स हि यतोऽभिमतोबुधानाम्॥३६६॥ देशात् क्रमोऽविरलदेशसमाश्रितेषु, मूर्तषु पुष्पनिकरेषु यतोऽत्र दृष्टः ॥ जन्येषु तन्तुवसनेषु च कालजन्यो, दृष्टः क्रमस्तदुभयं प्रकृते न चास्ति ॥ ३६७ ॥