________________
ज्ञानेसाकारत्ववादिनस्सौत्रान्तिकस्यापाकरणम् । (३५)
PR..
दीपैर्विना न भवतीति निगद्यते
नोऽनाकारपक्ष इह तेन बुधैरुपेक्ष्यः ॥१८२॥ स्वाकारतोर्पकतयैव घटादयः स्युः
सौत्रान्तिकस्य च मते ननु सिद्धिभाजः॥ बाह्यानुरागविमुखीकृतचित्तयोगाचारस्य तेऽपि नहि बोधविविक्तरूपाः ॥१८३॥ आपातमात्ररमणीयमिदं हि बौद्धसन्तानबालवचनं वचनीयमेव ॥ स्याहादवादिन इहापि महास्त्रमेष
स्याहाद एव विमुखीकुरुते विपक्षम् ॥१८४॥ साकारता मतिगता विषयव्यवस्थाहेतुर्मता भवति सा ननु तां विनाऽपि ॥ नेत्रादिना नियमितान्नियतस्य बोधात्
तत्रैव तनियमनश्च तथा स्वभावात् ॥१८५॥ वस्तुस्वभाव इह पर्यनुयोगतो नो
हेयस्स्वहेतुबलतोऽचलितस्वरूपः ॥ किन्नान्यथा तव मतेऽपि भवेच्च नीला
कारोऽप्यतादृशतयेति परस्य प्रश्नः ॥१८६॥ नीलाद्यथाऽयमभवन्नयनात्तथैव स्वाकारतार्पकमभून्नयनं कथन्न ॥ वस्तुस्वभावममलं शरणं विहाय कान्या तवापि गतिरत्र तथैव कल्प्ये ॥१८७॥