SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (३४) न्यायसिन्धों योग्यत्वमत्र फलगम्यमतः प्रतीतौ यस्यैव यत्र विषयस्य भवेत्प्रकाशः ॥ पूर्वः परो भवतु वा निकटोऽथ दूर स्तस्यास्स एव विषयस्सविकल्पिकायाः ॥१७७॥ तस्मात् कथं सकलपूर्वपरादिभावः स्याद् गोचरोऽक्षजधियोऽथ च सर्ववित्त्वम् ॥ किं वर्तमानमखिलन्तव भासते नो किं वा तथा निकटवर्तिसमस्तभावाः ॥१७८॥ नन्वेवमस्तु सविकल्पबोधसिद्धिस्साकारताऽस्य किमु तद्विपरीतता वा ॥ साकारता सुगतशिष्यमता तु तत्र जागर्ति युक्तिनिवहानुगता न हेया ॥१७९॥ आकारमुक्तमिह नैव निरीक्ष्यते यज् ज्ञानं तदज्ञजनकल्पितमेव सन्नो ॥ साकारपक्षविमुखाद्विषयव्यवस्था ज्ञानात् तथा न नियतान्यमते कथञ्चित् ॥१९०॥ कुम्भः पटोऽयमिह नीलमियञ्च शुक्तिरेषा नदी पनस एष इयं वनाली॥ इत्यादिबोधजनिता व्यवहारयोग्या साकारवादिनि भवेद् विषयव्यवस्था ॥१८१॥ विज्ञैरपि व्यवहृतो ननु किं घटायाकारा मतिन्नयनतो विशदावभासा ।।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy