SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ शब्दस्य पौद्गलिकत्वव्यवस्थापनम् । ( ३३ ) रात्रिञ्चरादि तदपेक्ष्य यतो रजन्यां स्पष्टं विलोकयति तद्व्यभिचारि हेतुः || १७१ ॥ नाभावता तमस आर्हतसम्प्रदाये इष्टा तु पौगलिकताऽतितरादियोगात् ॥ तेजोऽणुभिर्भवति तस्य जनिस्तथाऽस्मिन् स्पर्शश्च शीतलतयाभिमतो बुधानाम् ॥ १७२॥ नो जातिभेद इह जैनमतानुगाना मिष्टेषु पुगलतयाऽणुषु सम्मतो यत् ॥ तेजोऽणवोऽपि तत एव भवन्ति शीतास्तज्जन्तमः पवनतोऽस्य मतिश्च शीते ॥ १७३ ॥ तस्मान्न चाक्षिचरणानुमतोऽत्र शब्दो नाकाश श्राश्रयतयाभिमतोऽस्य जैनैः ॥ भिन्नाश्रितं जगदिदन्न ततः कथं स्यान्नेत्रोद्भवापि सविकल्पनबुद्धिरेषाम् ॥१७४॥ येनैव योऽत्र सहितोऽसहितोऽपि तेन नैकान्ततः किमपि सम्मतमागमेऽस्मिन् ॥ योऽनावृतः स तु न तेन भवेद्विशिष्ट इत्यादि ते न वचनं वचनीयमेव ॥ १७५ ॥ प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चावष्ठब्धदेशमतिरक्षभवा न किं स्यात् ॥ आधारसङ्घटितमूर्त्तिरतोऽक्षजन्य आधेय इष्ट इह भास्यतया च बोधे ॥ १७६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy