SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ नयनिरूपणम् (२३९) VAAAAAAAAAAAAAAAAAAAAAAAAAJMom द्रव्यार्थिको भवति चायमपि स्थिरार्थ ग्राहित्वतोऽनुगतभावप्रकारकत्वात् ।। इष्टा बुधैस्तु ऋजुसूत्रमुखानया प -यार्थिकाः क्षणिकतोपगमप्रवृत्ताः ॥३०४॥ इष्टो नयो बुधवरै जुसूत्रनामा सौत्रान्तिकादिनयमलतया प्रसिद्धः ॥ यद्भूतभाविसमयाननुगामिवर्त्त मानं मतं ऋजुतया कुटिलं तदन्यत्।। ३०५॥ तत्सूत्रयत्यनुमितिप्रमिताह सत्वात् सौत्रान्तिको भवति तन्नयमार्गगामी । वैभाषिकोऽपि च तथा क्षणभङपक्ष संसूचनेन ऋजुसूत्रनयैकनिष्ठः ॥ ३०६ ॥ ज्ञाने मता कुटिलता स्थिरतेव भिन्ना-- र्थग्राहिता तदुभयान्वयशून्यमत्र ॥ ज्ञानं ऋजु प्रकटयत्यत एव योगा चारोऽपि किं न ऋजुसूत्रनयावलम्बो ॥३०७॥ नो सत्यतार्थनियता न च बोधगा तन्मिथ्यात्वमेतदुभयानुगतं ऋजुत्वम् ॥ तत्सूत्रयन्किमिह माध्यमिको न शन्य वादी भवेच्च ऋजुसूत्रनयोपगन्ता ॥ ३०८ ॥ प्राधान्यतोऽर्थमनन प्रवणा इमे तु . चत्वार याहंतमतेऽर्थनयाः प्रतीताः॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy