________________
न्यायसिन्धौ.
( २४० )
श्रन्ये तु शब्दमुखतोऽर्थमतिप्रवीणाशब्दादयोऽत्र ननु शब्दनया मताः ज्ञैः ॥ ३०९ ॥
बेला
A
शब्दादयस्तु ऋजुसूत्रनयोद्भवास्स्युरस्थैर्यवादघटना तत एव यस्मात् ॥ वैचियतोऽथ च भवन्ति मिथो विभिन्ना नैतावता भवति मूलनयेऽपि भेदः ॥ १३१० ॥ एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं लिङ्गादिभेदबलतो ननु शब्दनामा ॥ इष्टो नयो न च पुनस्स समानलिङ्गपर्यायशब्दवशतोऽर्थगतं पृथक्त्वम् ॥ ३९९ ॥ यस्मात्तटोऽथ च तटी तटमित्यशेषलिङ्गप्रवृत्तिबलतोऽभिमतो विभिन्नः ॥ शब्दात् तटो न च तथा ऋजुसूत्रतस्स एकक्षणेऽभिमत इत्यतिरिक्त एषः ॥ ३९२ ॥ दाराः प्रियेति वचनाननुगामिभावाभागोऽप्यभिमतो नयतस्तथाऽस्मात् ॥ भेदः परत्विह भवेदपरोऽपि लिङ्गभेदात् प्रभेद इति सूक्ष्मधिया विचार्यम् ३१३ कालाद्बभूव भविता भवतीति भिन्ना
भेदस्तथा भवति मेरुगिरौ च शब्दात् ॥ अस्म्यस्त्यसीतिपुरुषादिविभेदतोऽपि
भेदस्तथैव पुरुषादिगतोऽत्र शब्दात् ॥ ३९४ ॥