SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रमाणसंख्यादियायाीयाथार्थ्यनिरूपणम् ( २२५) सामान्यमस्य विषयस्सविशेषमिष्ट मन्योन्यसंवलितमेव यथार्थभावात् ॥ तद्भिन्नमन्यनयसिद्धमवस्तुभावा दाभासमस्य तु वदन्ति जिनागमज्ञाः ॥२२७।। सामान्यमत्र कथितं द्विविधं तु तिर्यगूर्द्धत्वभेदभजनादनुगामि रूपम् ॥ आद्यं समानपरिणामतया प्रसिद्धं देशानुगाम्यभिमतं घटतादिनाम ॥२२८॥ द्रव्यस्वरूपमिह जैनमतप्रसिद्धं कालत्रयानुगतमन्त्यसमानभावात् ॥ तच्चो तेति निजपर्ययमात्रकालास्तित्वान्मृदायभिमतं कलसाद्यभिन्नम् ॥२२९॥ द्रव्याणि षजिनमते प्रथितानि तत्र यश्चोपयोगगुणवान् स च जीव इष्टः ॥ यः पुद्गलस्तदितरो ननु सोऽत्र रूपा द्यालिडिन्तोऽभिमत आहततत्वविद्भिः ॥२३०॥ धर्मास्तिकाय इह जैनमतेऽस्ति लोका काशस्थितो गमनलिङ्गबलात्प्रसिद्धः ॥ शून्यत्वतो भवति यस्य च नो ह्यलोकाकाशे गतिर्गतिमतोऽपि च पुद्गलादेः ॥२३१॥ मीनादयो जलचरा गतिमन्त एव नैव स्थले जल इव प्रभवन्ति गन्तुम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy